Friday, January 25, 2008

Bhu Sooktam

Bhu Sooktam

Reciting the Bhu Sooktam is part of the Vaishnava tradition.

Bhumirbhumna dhyaurvarinaanthariksham mahithva
upasthe te devyadhithegnimannada mannadhyayadhadhe [1]

Aayagauh prushnirakrami dasananmatharam punah
pitharam cha prayanthsuvah [2]

Thrim shadhdhama virajathi vakpathaggaaya shishriye
prathyasya vahadhyubhih [3]

Asya pranadapanatyantashcharathi rochanaa
vyakhyan mahishah suvah [4]

Yattva kruddah parovapamanyuna yadhavartyaa
sukalpamagne tattava punastvyoddeepayamasi [5]

Yatte manyuparoptasya pruthivimanu dhadhvase
adhithya vishve taddheva vasavashcha samabharan [6]

Medini devi vasundhara syadvasudha dhevi vasavi
Brahmavarchasah pitrunaga shrothram chakshurmanah
Devi hiranyagarbhini devi prasovari
Sadane satyayane sida
Samudhravathi savitri hano devi mahyangi
Mahidharani maho vyadhistha shrunge shrunge yagye yagye vibhishini
Indhrapathni vyapini surasaridiha
Vayumati jalashayani sriyandharaja sathyandho parimedhini
Shvoparidhattam parigaya
Vishnupathnim maheem dheveem madhaveem madhavapriyam
Lakshmi priyasakhim devim namamyachyutavallabham
Om dhanurdharayai vidmahe sarvasidhdhyai cha dheemahi
thanno dharaa prachodhayath

Maheem devim vishnupathneemajuryam
pratheechimenagam havisha yajamah
Thredha vishnururugayo vichakrame
Maheem dhivam pruthiveemanthariksham
thacchhronaitishrava iccamanaa
punyagga-shlokam yajamanaya krunvati

This prayer is from AstroJyoti.com.