Friday, January 25, 2008

Mantra Pushpam

Mantra Pushpam

Manthra Pushpam, is recited, at the conclusion of all major prayers, poojas and rituals. The Mantra Pushpam is given in the Yajurveda, Narayana Sooktam. Some in fact treat the entire 13 slokas of Narayana sooktam as Mantra Pushpam.

Yopam puspam veda
Puspavan prajavan pasuvan bhavati
Candramava Apam puspam
Puspavan, Prajavan pasuman bhavati
Ya Evam Veda
Yopa mayatanam Veda
Ayatanam bhavati
Agnirva Apamayatanam
Ayatanavan Bhavati
Yo gnerayatanam Veda
Ayatanavan bhavati
Ya Evam Veda
Yopa mayatanam Veda
Ayatanavan bhavati
Vayurva Apamaya tanam
Ayatanavan bhavati.
Yova Yorayatanam Veda
Ayatanavan bhavati
Apovai va yorayatanam
Ayatanavan bhavati
Ya Evam veda
Yopamayatanam Veda
Ayatanavan Bhavati
Asowvai tapanna pamayatanam
Ayatanavan bhavati
Yo musya tapata Ayatanan Veda
Ayatanavan bhavati
Apova Amusyata pata Ayatanam
Ayatanavan bhavati
Ya Evam Veda
Yopa mayatanam Veda
Ayatanavan bhavati
Candrama Vama pamayatnam
Ayatanavan bhavati
Yascandra masa Ayatanam Veda
Ayatanavan bhavati
Apovai Candra masa Ayatanam
Ayatanavan bhavati
Ya Evam Veda
Yo pamayatanam veda
Ayatanavan bhavati
Nakshtrani va Apamayatanam
Ayatanavan bhavati
Yo Nakshtrana mayatanam Veda
Ayatanavan bhavati
Apovai Nakshtrana mayatanam
Ayatanavan bhavati